चञ्चितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
ಸಂಬೋಧನ
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
ದ್ವಿತೀಯಾ
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
ತೃತೀಯಾ
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
ಚತುರ್ಥೀ
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
ಪಂಚಮೀ
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
ಷಷ್ಠೀ
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
ಸಪ್ತಮೀ
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
ಸಂಬೋಧನ
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
ದ್ವಿತೀಯಾ
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
ತೃತೀಯಾ
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
ಚತುರ್ಥೀ
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
ಪಂಚಮೀ
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
ಷಷ್ಠೀ
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
ಸಪ್ತಮೀ
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु


ಇತರರು