चक्षुष् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चक्षुः
चक्षुषी
चक्षूंषि
ಸಂಬೋಧನ
चक्षुः
चक्षुषी
चक्षूंषि
ದ್ವಿತೀಯಾ
चक्षुः
चक्षुषी
चक्षूंषि
ತೃತೀಯಾ
चक्षुषा
चक्षुर्भ्याम्
चक्षुर्भिः
ಚತುರ್ಥೀ
चक्षुषे
चक्षुर्भ्याम्
चक्षुर्भ्यः
ಪಂಚಮೀ
चक्षुषः
चक्षुर्भ्याम्
चक्षुर्भ्यः
ಷಷ್ಠೀ
चक्षुषः
चक्षुषोः
चक्षुषाम्
ಸಪ್ತಮೀ
चक्षुषि
चक्षुषोः
चक्षुःषु / चक्षुष्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चक्षुः
चक्षुषी
चक्षूंषि
ಸಂಬೋಧನ
चक्षुः
चक्षुषी
चक्षूंषि
ದ್ವಿತೀಯಾ
चक्षुः
चक्षुषी
चक्षूंषि
ತೃತೀಯಾ
चक्षुषा
चक्षुर्भ्याम्
चक्षुर्भिः
ಚತುರ್ಥೀ
चक्षुषे
चक्षुर्भ्याम्
चक्षुर्भ्यः
ಪಂಚಮೀ
चक्षुषः
चक्षुर्भ्याम्
चक्षुर्भ्यः
ಷಷ್ಠೀ
चक्षुषः
चक्षुषोः
चक्षुषाम्
ಸಪ್ತಮೀ
चक्षुषि
चक्षुषोः
चक्षुःषु / चक्षुष्षु