चक्षुष् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चक्षुः
चक्षुषी
चक्षूंषि
संबोधन
चक्षुः
चक्षुषी
चक्षूंषि
द्वितीया
चक्षुः
चक्षुषी
चक्षूंषि
तृतीया
चक्षुषा
चक्षुर्भ्याम्
चक्षुर्भिः
चतुर्थी
चक्षुषे
चक्षुर्भ्याम्
चक्षुर्भ्यः
पंचमी
चक्षुषः
चक्षुर्भ्याम्
चक्षुर्भ्यः
षष्ठी
चक्षुषः
चक्षुषोः
चक्षुषाम्
सप्तमी
चक्षुषि
चक्षुषोः
चक्षुःषु / चक्षुष्षु
 
एक
द्वि
अनेक
प्रथमा
चक्षुः
चक्षुषी
चक्षूंषि
सम्बोधन
चक्षुः
चक्षुषी
चक्षूंषि
द्वितीया
चक्षुः
चक्षुषी
चक्षूंषि
तृतीया
चक्षुषा
चक्षुर्भ्याम्
चक्षुर्भिः
चतुर्थी
चक्षुषे
चक्षुर्भ्याम्
चक्षुर्भ्यः
पञ्चमी
चक्षुषः
चक्षुर्भ्याम्
चक्षुर्भ्यः
षष्ठी
चक्षुषः
चक्षुषोः
चक्षुषाम्
सप्तमी
चक्षुषि
चक्षुषोः
चक्षुःषु / चक्षुष्षु