ङोतव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ङोतव्यः
ङोतव्यौ
ङोतव्याः
ಸಂಬೋಧನ
ङोतव्य
ङोतव्यौ
ङोतव्याः
ದ್ವಿತೀಯಾ
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
ತೃತೀಯಾ
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
ಚತುರ್ಥೀ
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
ಪಂಚಮೀ
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
ಷಷ್ಠೀ
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
ಸಪ್ತಮೀ
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ङोतव्यः
ङोतव्यौ
ङोतव्याः
ಸಂಬೋಧನ
ङोतव्य
ङोतव्यौ
ङोतव्याः
ದ್ವಿತೀಯಾ
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
ತೃತೀಯಾ
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
ಚತುರ್ಥೀ
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
ಪಂಚಮೀ
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
ಷಷ್ಠೀ
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
ಸಪ್ತಮೀ
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु


ಇತರರು