ङोतव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ङोतव्यः
ङोतव्यौ
ङोतव्याः
ସମ୍ବୋଧନ
ङोतव्य
ङोतव्यौ
ङोतव्याः
ଦ୍ୱିତୀୟା
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
ତୃତୀୟା
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
ଚତୁର୍ଥୀ
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
ପଞ୍ଚମୀ
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
ଷଷ୍ଠୀ
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
ସପ୍ତମୀ
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ङोतव्यः
ङोतव्यौ
ङोतव्याः
ସମ୍ବୋଧନ
ङोतव्य
ङोतव्यौ
ङोतव्याः
ଦ୍ୱିତୀୟା
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
ତୃତୀୟା
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
ଚତୁର୍ଥୀ
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
ପଞ୍ଚମୀ
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
ଷଷ୍ଠୀ
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
ସପ୍ତମୀ
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु


ଅନ୍ୟ