ङवमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ङवमानः
ङवमानौ
ङवमानाः
ಸಂಬೋಧನ
ङवमान
ङवमानौ
ङवमानाः
ದ್ವಿತೀಯಾ
ङवमानम्
ङवमानौ
ङवमानान्
ತೃತೀಯಾ
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
ಚತುರ್ಥೀ
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
ಪಂಚಮೀ
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
ಷಷ್ಠೀ
ङवमानस्य
ङवमानयोः
ङवमानानाम्
ಸಪ್ತಮೀ
ङवमाने
ङवमानयोः
ङवमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ङवमानः
ङवमानौ
ङवमानाः
ಸಂಬೋಧನ
ङवमान
ङवमानौ
ङवमानाः
ದ್ವಿತೀಯಾ
ङवमानम्
ङवमानौ
ङवमानान्
ತೃತೀಯಾ
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
ಚತುರ್ಥೀ
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
ಪಂಚಮೀ
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
ಷಷ್ಠೀ
ङवमानस्य
ङवमानयोः
ङवमानानाम्
ಸಪ್ತಮೀ
ङवमाने
ङवमानयोः
ङवमानेषु


ಇತರರು