ङवमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ङवमानः
ङवमानौ
ङवमानाः
संबोधन
ङवमान
ङवमानौ
ङवमानाः
द्वितीया
ङवमानम्
ङवमानौ
ङवमानान्
तृतीया
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
चतुर्थी
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
पंचमी
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
षष्ठी
ङवमानस्य
ङवमानयोः
ङवमानानाम्
सप्तमी
ङवमाने
ङवमानयोः
ङवमानेषु
 
एक
द्वि
अनेक
प्रथमा
ङवमानः
ङवमानौ
ङवमानाः
सम्बोधन
ङवमान
ङवमानौ
ङवमानाः
द्वितीया
ङवमानम्
ङवमानौ
ङवमानान्
तृतीया
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
चतुर्थी
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
पञ्चमी
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
षष्ठी
ङवमानस्य
ङवमानयोः
ङवमानानाम्
सप्तमी
ङवमाने
ङवमानयोः
ङवमानेषु


इतर