घ्रातव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
ಸಂಬೋಧನ
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
ದ್ವಿತೀಯಾ
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
ತೃತೀಯಾ
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
ಚತುರ್ಥೀ
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ಪಂಚಮೀ
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ಷಷ್ಠೀ
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
ಸಪ್ತಮೀ
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
ಸಂಬೋಧನ
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
ದ್ವಿತೀಯಾ
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
ತೃತೀಯಾ
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
ಚತುರ್ಥೀ
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ಪಂಚಮೀ
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ಷಷ್ಠೀ
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
ಸಪ್ತಮೀ
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु


ಇತರರು