घ्रातव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
ସମ୍ବୋଧନ
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
ଦ୍ୱିତୀୟା
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
ତୃତୀୟା
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
ଚତୁର୍ଥୀ
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ପଞ୍ଚମୀ
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ଷଷ୍ଠୀ
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
ସପ୍ତମୀ
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
ସମ୍ବୋଧନ
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
ଦ୍ୱିତୀୟା
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
ତୃତୀୟା
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
ଚତୁର୍ଥୀ
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ପଞ୍ଚମୀ
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ଷଷ୍ଠୀ
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
ସପ୍ତମୀ
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु


ଅନ୍ୟ