घ्रात ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घ्रातः
घ्रातौ
घ्राताः
ಸಂಬೋಧನ
घ्रात
घ्रातौ
घ्राताः
ದ್ವಿತೀಯಾ
घ्रातम्
घ्रातौ
घ्रातान्
ತೃತೀಯಾ
घ्रातेन
घ्राताभ्याम्
घ्रातैः
ಚತುರ್ಥೀ
घ्राताय
घ्राताभ्याम्
घ्रातेभ्यः
ಪಂಚಮೀ
घ्रातात् / घ्राताद्
घ्राताभ्याम्
घ्रातेभ्यः
ಷಷ್ಠೀ
घ्रातस्य
घ्रातयोः
घ्रातानाम्
ಸಪ್ತಮೀ
घ्राते
घ्रातयोः
घ्रातेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घ्रातः
घ्रातौ
घ्राताः
ಸಂಬೋಧನ
घ्रात
घ्रातौ
घ्राताः
ದ್ವಿತೀಯಾ
घ्रातम्
घ्रातौ
घ्रातान्
ತೃತೀಯಾ
घ्रातेन
घ्राताभ्याम्
घ्रातैः
ಚತುರ್ಥೀ
घ्राताय
घ्राताभ्याम्
घ्रातेभ्यः
ಪಂಚಮೀ
घ्रातात् / घ्राताद्
घ्राताभ्याम्
घ्रातेभ्यः
ಷಷ್ಠೀ
घ्रातस्य
घ्रातयोः
घ्रातानाम्
ಸಪ್ತಮೀ
घ्राते
घ्रातयोः
घ्रातेषु


ಇತರರು