घोषयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
ಸಂಬೋಧನ
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
ದ್ವಿತೀಯಾ
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
ತೃತೀಯಾ
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
ಚತುರ್ಥೀ
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ಪಂಚಮೀ
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ಷಷ್ಠೀ
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
ಸಪ್ತಮೀ
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
ಸಂಬೋಧನ
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
ದ್ವಿತೀಯಾ
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
ತೃತೀಯಾ
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
ಚತುರ್ಥೀ
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ಪಂಚಮೀ
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ಷಷ್ಠೀ
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
ಸಪ್ತಮೀ
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु


ಇತರರು