घोषयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
ସମ୍ବୋଧନ
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
ଦ୍ୱିତୀୟା
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
ତୃତୀୟା
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
ଚତୁର୍ଥୀ
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ପଞ୍ଚମୀ
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ଷଷ୍ଠୀ
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
ସପ୍ତମୀ
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
ସମ୍ବୋଧନ
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
ଦ୍ୱିତୀୟା
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
ତୃତୀୟା
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
ଚତୁର୍ଥୀ
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ପଞ୍ଚମୀ
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
ଷଷ୍ଠୀ
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
ସପ୍ତମୀ
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु


ଅନ୍ୟ