घोर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घोरः
घोरौ
घोराः
ಸಂಬೋಧನ
घोर
घोरौ
घोराः
ದ್ವಿತೀಯಾ
घोरम्
घोरौ
घोरान्
ತೃತೀಯಾ
घोरेण
घोराभ्याम्
घोरैः
ಚತುರ್ಥೀ
घोराय
घोराभ्याम्
घोरेभ्यः
ಪಂಚಮೀ
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
ಷಷ್ಠೀ
घोरस्य
घोरयोः
घोराणाम्
ಸಪ್ತಮೀ
घोरे
घोरयोः
घोरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घोरः
घोरौ
घोराः
ಸಂಬೋಧನ
घोर
घोरौ
घोराः
ದ್ವಿತೀಯಾ
घोरम्
घोरौ
घोरान्
ತೃತೀಯಾ
घोरेण
घोराभ्याम्
घोरैः
ಚತುರ್ಥೀ
घोराय
घोराभ्याम्
घोरेभ्यः
ಪಂಚಮೀ
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
ಷಷ್ಠೀ
घोरस्य
घोरयोः
घोराणाम्
ಸಪ್ತಮೀ
घोरे
घोरयोः
घोरेषु


ಇತರರು