घोर विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
घोरः
घोरौ
घोराः
संबोधन
घोर
घोरौ
घोराः
द्वितीया
घोरम्
घोरौ
घोरान्
तृतीया
घोरेण
घोराभ्याम्
घोरैः
चतुर्थी
घोराय
घोराभ्याम्
घोरेभ्यः
पंचमी
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
षष्ठी
घोरस्य
घोरयोः
घोराणाम्
सप्तमी
घोरे
घोरयोः
घोरेषु
 
एक
द्वि
अनेक
प्रथमा
घोरः
घोरौ
घोराः
सम्बोधन
घोर
घोरौ
घोराः
द्वितीया
घोरम्
घोरौ
घोरान्
तृतीया
घोरेण
घोराभ्याम्
घोरैः
चतुर्थी
घोराय
घोराभ्याम्
घोरेभ्यः
पञ्चमी
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
षष्ठी
घोरस्य
घोरयोः
घोराणाम्
सप्तमी
घोरे
घोरयोः
घोरेषु


इतर