घोणनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घोणनीयः
घोणनीयौ
घोणनीयाः
ಸಂಬೋಧನ
घोणनीय
घोणनीयौ
घोणनीयाः
ದ್ವಿತೀಯಾ
घोणनीयम्
घोणनीयौ
घोणनीयान्
ತೃತೀಯಾ
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
ಚತುರ್ಥೀ
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
ಪಂಚಮೀ
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
ಷಷ್ಠೀ
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
ಸಪ್ತಮೀ
घोणनीये
घोणनीययोः
घोणनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घोणनीयः
घोणनीयौ
घोणनीयाः
ಸಂಬೋಧನ
घोणनीय
घोणनीयौ
घोणनीयाः
ದ್ವಿತೀಯಾ
घोणनीयम्
घोणनीयौ
घोणनीयान्
ತೃತೀಯಾ
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
ಚತುರ್ಥೀ
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
ಪಂಚಮೀ
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
ಷಷ್ಠೀ
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
ಸಪ್ತಮೀ
घोणनीये
घोणनीययोः
घोणनीयेषु


ಇತರರು