घोणनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
घोणनीयः
घोणनीयौ
घोणनीयाः
संबोधन
घोणनीय
घोणनीयौ
घोणनीयाः
द्वितीया
घोणनीयम्
घोणनीयौ
घोणनीयान्
तृतीया
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
चतुर्थी
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
पंचमी
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
षष्ठी
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
सप्तमी
घोणनीये
घोणनीययोः
घोणनीयेषु
 
एक
द्वि
अनेक
प्रथमा
घोणनीयः
घोणनीयौ
घोणनीयाः
सम्बोधन
घोणनीय
घोणनीयौ
घोणनीयाः
द्वितीया
घोणनीयम्
घोणनीयौ
घोणनीयान्
तृतीया
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
चतुर्थी
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
पञ्चमी
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
षष्ठी
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
सप्तमी
घोणनीये
घोणनीययोः
घोणनीयेषु


इतर