घोट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घोटः
घोटौ
घोटाः
ಸಂಬೋಧನ
घोट
घोटौ
घोटाः
ದ್ವಿತೀಯಾ
घोटम्
घोटौ
घोटान्
ತೃತೀಯಾ
घोटेन
घोटाभ्याम्
घोटैः
ಚತುರ್ಥೀ
घोटाय
घोटाभ्याम्
घोटेभ्यः
ಪಂಚಮೀ
घोटात् / घोटाद्
घोटाभ्याम्
घोटेभ्यः
ಷಷ್ಠೀ
घोटस्य
घोटयोः
घोटानाम्
ಸಪ್ತಮೀ
घोटे
घोटयोः
घोटेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घोटः
घोटौ
घोटाः
ಸಂಬೋಧನ
घोट
घोटौ
घोटाः
ದ್ವಿತೀಯಾ
घोटम्
घोटौ
घोटान्
ತೃತೀಯಾ
घोटेन
घोटाभ्याम्
घोटैः
ಚತುರ್ಥೀ
घोटाय
घोटाभ्याम्
घोटेभ्यः
ಪಂಚಮೀ
घोटात् / घोटाद्
घोटाभ्याम्
घोटेभ्यः
ಷಷ್ಠೀ
घोटस्य
घोटयोः
घोटानाम्
ಸಪ್ತಮೀ
घोटे
घोटयोः
घोटेषु