घृतस्पृश् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ಸಂಬೋಧನ
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ದ್ವಿತೀಯಾ
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
ತೃತೀಯಾ
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
ಚತುರ್ಥೀ
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ಪಂಚಮೀ
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ಷಷ್ಠೀ
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
ಸಪ್ತಮೀ
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ಸಂಬೋಧನ
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ದ್ವಿತೀಯಾ
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
ತೃತೀಯಾ
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
ಚತುರ್ಥೀ
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ಪಂಚಮೀ
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ಷಷ್ಠೀ
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
ಸಪ್ತಮೀ
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु