घृतस्पृश् ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ସମ୍ବୋଧନ
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ଦ୍ୱିତୀୟା
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
ତୃତୀୟା
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
ଚତୁର୍ଥୀ
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ପଞ୍ଚମୀ
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ଷଷ୍ଠୀ
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
ସପ୍ତମୀ
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ସମ୍ବୋଧନ
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ଦ୍ୱିତୀୟା
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
ତୃତୀୟା
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
ଚତୁର୍ଥୀ
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ପଞ୍ଚମୀ
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ଷଷ୍ଠୀ
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
ସପ୍ତମୀ
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु