घूर्यमाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
ಸಂಬೋಧನ
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
ದ್ವಿತೀಯಾ
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
ತೃತೀಯಾ
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
ಚತುರ್ಥೀ
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ಪಂಚಮೀ
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ಷಷ್ಠೀ
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
ಸಪ್ತಮೀ
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
ಸಂಬೋಧನ
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
ದ್ವಿತೀಯಾ
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
ತೃತೀಯಾ
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
ಚತುರ್ಥೀ
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ಪಂಚಮೀ
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ಷಷ್ಠೀ
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
ಸಪ್ತಮೀ
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु


ಇತರರು