घूर्यमाण ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
ସମ୍ବୋଧନ
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
ଦ୍ୱିତୀୟା
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
ତୃତୀୟା
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
ଚତୁର୍ଥୀ
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ପଞ୍ଚମୀ
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ଷଷ୍ଠୀ
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
ସପ୍ତମୀ
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
ସମ୍ବୋଧନ
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
ଦ୍ୱିତୀୟା
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
ତୃତୀୟା
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
ଚତୁର୍ଥୀ
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ପଞ୍ଚମୀ
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ଷଷ୍ଠୀ
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
ସପ୍ତମୀ
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु


ଅନ୍ୟ