घूर्ण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घूर्णः
घूर्णौ
घूर्णाः
ಸಂಬೋಧನ
घूर्ण
घूर्णौ
घूर्णाः
ದ್ವಿತೀಯಾ
घूर्णम्
घूर्णौ
घूर्णान्
ತೃತೀಯಾ
घूर्णेन
घूर्णाभ्याम्
घूर्णैः
ಚತುರ್ಥೀ
घूर्णाय
घूर्णाभ्याम्
घूर्णेभ्यः
ಪಂಚಮೀ
घूर्णात् / घूर्णाद्
घूर्णाभ्याम्
घूर्णेभ्यः
ಷಷ್ಠೀ
घूर्णस्य
घूर्णयोः
घूर्णानाम्
ಸಪ್ತಮೀ
घूर्णे
घूर्णयोः
घूर्णेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घूर्णः
घूर्णौ
घूर्णाः
ಸಂಬೋಧನ
घूर्ण
घूर्णौ
घूर्णाः
ದ್ವಿತೀಯಾ
घूर्णम्
घूर्णौ
घूर्णान्
ತೃತೀಯಾ
घूर्णेन
घूर्णाभ्याम्
घूर्णैः
ಚತುರ್ಥೀ
घूर्णाय
घूर्णाभ्याम्
घूर्णेभ्यः
ಪಂಚಮೀ
घूर्णात् / घूर्णाद्
घूर्णाभ्याम्
घूर्णेभ्यः
ಷಷ್ಠೀ
घूर्णस्य
घूर्णयोः
घूर्णानाम्
ಸಪ್ತಮೀ
घूर्णे
घूर्णयोः
घूर्णेषु


ಇತರರು