घूर्ण विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
घूर्णः
घूर्णौ
घूर्णाः
संबोधन
घूर्ण
घूर्णौ
घूर्णाः
द्वितीया
घूर्णम्
घूर्णौ
घूर्णान्
तृतीया
घूर्णेन
घूर्णाभ्याम्
घूर्णैः
चतुर्थी
घूर्णाय
घूर्णाभ्याम्
घूर्णेभ्यः
पंचमी
घूर्णात् / घूर्णाद्
घूर्णाभ्याम्
घूर्णेभ्यः
षष्ठी
घूर्णस्य
घूर्णयोः
घूर्णानाम्
सप्तमी
घूर्णे
घूर्णयोः
घूर्णेषु
 
एक
द्वि
अनेक
प्रथमा
घूर्णः
घूर्णौ
घूर्णाः
सम्बोधन
घूर्ण
घूर्णौ
घूर्णाः
द्वितीया
घूर्णम्
घूर्णौ
घूर्णान्
तृतीया
घूर्णेन
घूर्णाभ्याम्
घूर्णैः
चतुर्थी
घूर्णाय
घूर्णाभ्याम्
घूर्णेभ्यः
पञ्चमी
घूर्णात् / घूर्णाद्
घूर्णाभ्याम्
घूर्णेभ्यः
षष्ठी
घूर्णस्य
घूर्णयोः
घूर्णानाम्
सप्तमी
घूर्णे
घूर्णयोः
घूर्णेषु


इतर