घुरित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घुरितः
घुरितौ
घुरिताः
ಸಂಬೋಧನ
घुरित
घुरितौ
घुरिताः
ದ್ವಿತೀಯಾ
घुरितम्
घुरितौ
घुरितान्
ತೃತೀಯಾ
घुरितेन
घुरिताभ्याम्
घुरितैः
ಚತುರ್ಥೀ
घुरिताय
घुरिताभ्याम्
घुरितेभ्यः
ಪಂಚಮೀ
घुरितात् / घुरिताद्
घुरिताभ्याम्
घुरितेभ्यः
ಷಷ್ಠೀ
घुरितस्य
घुरितयोः
घुरितानाम्
ಸಪ್ತಮೀ
घुरिते
घुरितयोः
घुरितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घुरितः
घुरितौ
घुरिताः
ಸಂಬೋಧನ
घुरित
घुरितौ
घुरिताः
ದ್ವಿತೀಯಾ
घुरितम्
घुरितौ
घुरितान्
ತೃತೀಯಾ
घुरितेन
घुरिताभ्याम्
घुरितैः
ಚತುರ್ಥೀ
घुरिताय
घुरिताभ्याम्
घुरितेभ्यः
ಪಂಚಮೀ
घुरितात् / घुरिताद्
घुरिताभ्याम्
घुरितेभ्यः
ಷಷ್ಠೀ
घुरितस्य
घुरितयोः
घुरितानाम्
ಸಪ್ತಮೀ
घुरिते
घुरितयोः
घुरितेषु


ಇತರರು