घुणाक्षर ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
ಸಂಬೋಧನ
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
ದ್ವಿತೀಯಾ
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
ತೃತೀಯಾ
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
ಚತುರ್ಥೀ
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ಪಂಚಮೀ
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ಷಷ್ಠೀ
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
ಸಪ್ತಮೀ
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
ಸಂಬೋಧನ
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
ದ್ವಿತೀಯಾ
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
ತೃತೀಯಾ
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
ಚತುರ್ಥೀ
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ಪಂಚಮೀ
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ಷಷ್ಠೀ
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
ಸಪ್ತಮೀ
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु