घुणाक्षर ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
ସମ୍ବୋଧନ
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
ଦ୍ୱିତୀୟା
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
ତୃତୀୟା
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
ଚତୁର୍ଥୀ
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ପଞ୍ଚମୀ
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ଷଷ୍ଠୀ
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
ସପ୍ତମୀ
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
ସମ୍ବୋଧନ
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
ଦ୍ୱିତୀୟା
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
ତୃତୀୟା
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
ଚତୁର୍ଥୀ
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ପଞ୍ଚମୀ
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ଷଷ୍ଠୀ
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
ସପ୍ତମୀ
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु