घिण्णित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घिण्णितः
घिण्णितौ
घिण्णिताः
ಸಂಬೋಧನ
घिण्णित
घिण्णितौ
घिण्णिताः
ದ್ವಿತೀಯಾ
घिण्णितम्
घिण्णितौ
घिण्णितान्
ತೃತೀಯಾ
घिण्णितेन
घिण्णिताभ्याम्
घिण्णितैः
ಚತುರ್ಥೀ
घिण्णिताय
घिण्णिताभ्याम्
घिण्णितेभ्यः
ಪಂಚಮೀ
घिण्णितात् / घिण्णिताद्
घिण्णिताभ्याम्
घिण्णितेभ्यः
ಷಷ್ಠೀ
घिण्णितस्य
घिण्णितयोः
घिण्णितानाम्
ಸಪ್ತಮೀ
घिण्णिते
घिण्णितयोः
घिण्णितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घिण्णितः
घिण्णितौ
घिण्णिताः
ಸಂಬೋಧನ
घिण्णित
घिण्णितौ
घिण्णिताः
ದ್ವಿತೀಯಾ
घिण्णितम्
घिण्णितौ
घिण्णितान्
ತೃತೀಯಾ
घिण्णितेन
घिण्णिताभ्याम्
घिण्णितैः
ಚತುರ್ಥೀ
घिण्णिताय
घिण्णिताभ्याम्
घिण्णितेभ्यः
ಪಂಚಮೀ
घिण्णितात् / घिण्णिताद्
घिण्णिताभ्याम्
घिण्णितेभ्यः
ಷಷ್ಠೀ
घिण्णितस्य
घिण्णितयोः
घिण्णितानाम्
ಸಪ್ತಮೀ
घिण्णिते
घिण्णितयोः
घिण्णितेषु


ಇತರರು