घावक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घावकः
घावकौ
घावकाः
ಸಂಬೋಧನ
घावक
घावकौ
घावकाः
ದ್ವಿತೀಯಾ
घावकम्
घावकौ
घावकान्
ತೃತೀಯಾ
घावकेन
घावकाभ्याम्
घावकैः
ಚತುರ್ಥೀ
घावकाय
घावकाभ्याम्
घावकेभ्यः
ಪಂಚಮೀ
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
ಷಷ್ಠೀ
घावकस्य
घावकयोः
घावकानाम्
ಸಪ್ತಮೀ
घावके
घावकयोः
घावकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घावकः
घावकौ
घावकाः
ಸಂಬೋಧನ
घावक
घावकौ
घावकाः
ದ್ವಿತೀಯಾ
घावकम्
घावकौ
घावकान्
ತೃತೀಯಾ
घावकेन
घावकाभ्याम्
घावकैः
ಚತುರ್ಥೀ
घावकाय
घावकाभ्याम्
घावकेभ्यः
ಪಂಚಮೀ
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
ಷಷ್ಠೀ
घावकस्य
घावकयोः
घावकानाम्
ಸಪ್ತಮೀ
घावके
घावकयोः
घावकेषु


ಇತರರು