घावक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
घावकः
घावकौ
घावकाः
ସମ୍ବୋଧନ
घावक
घावकौ
घावकाः
ଦ୍ୱିତୀୟା
घावकम्
घावकौ
घावकान्
ତୃତୀୟା
घावकेन
घावकाभ्याम्
घावकैः
ଚତୁର୍ଥୀ
घावकाय
घावकाभ्याम्
घावकेभ्यः
ପଞ୍ଚମୀ
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
ଷଷ୍ଠୀ
घावकस्य
घावकयोः
घावकानाम्
ସପ୍ତମୀ
घावके
घावकयोः
घावकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
घावकः
घावकौ
घावकाः
ସମ୍ବୋଧନ
घावक
घावकौ
घावकाः
ଦ୍ୱିତୀୟା
घावकम्
घावकौ
घावकान्
ତୃତୀୟା
घावकेन
घावकाभ्याम्
घावकैः
ଚତୁର୍ଥୀ
घावकाय
घावकाभ्याम्
घावकेभ्यः
ପଞ୍ଚମୀ
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
ଷଷ୍ଠୀ
घावकस्य
घावकयोः
घावकानाम्
ସପ୍ତମୀ
घावके
घावकयोः
घावकेषु


ଅନ୍ୟ