घावक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
घावकः
घावकौ
घावकाः
संबोधन
घावक
घावकौ
घावकाः
द्वितीया
घावकम्
घावकौ
घावकान्
तृतीया
घावकेन
घावकाभ्याम्
घावकैः
चतुर्थी
घावकाय
घावकाभ्याम्
घावकेभ्यः
पंचमी
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
षष्ठी
घावकस्य
घावकयोः
घावकानाम्
सप्तमी
घावके
घावकयोः
घावकेषु
 
एक
द्वि
अनेक
प्रथमा
घावकः
घावकौ
घावकाः
सम्बोधन
घावक
घावकौ
घावकाः
द्वितीया
घावकम्
घावकौ
घावकान्
तृतीया
घावकेन
घावकाभ्याम्
घावकैः
चतुर्थी
घावकाय
घावकाभ्याम्
घावकेभ्यः
पञ्चमी
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
षष्ठी
घावकस्य
घावकयोः
घावकानाम्
सप्तमी
घावके
घावकयोः
घावकेषु


इतर