घारणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घारणीयः
घारणीयौ
घारणीयाः
ಸಂಬೋಧನ
घारणीय
घारणीयौ
घारणीयाः
ದ್ವಿತೀಯಾ
घारणीयम्
घारणीयौ
घारणीयान्
ತೃತೀಯಾ
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
ಚತುರ್ಥೀ
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
ಪಂಚಮೀ
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ಷಷ್ಠೀ
घारणीयस्य
घारणीययोः
घारणीयानाम्
ಸಪ್ತಮೀ
घारणीये
घारणीययोः
घारणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घारणीयः
घारणीयौ
घारणीयाः
ಸಂಬೋಧನ
घारणीय
घारणीयौ
घारणीयाः
ದ್ವಿತೀಯಾ
घारणीयम्
घारणीयौ
घारणीयान्
ತೃತೀಯಾ
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
ಚತುರ್ಥೀ
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
ಪಂಚಮೀ
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ಷಷ್ಠೀ
घारणीयस्य
घारणीययोः
घारणीयानाम्
ಸಪ್ತಮೀ
घारणीये
घारणीययोः
घारणीयेषु


ಇತರರು