घस्तव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घस्तव्यः
घस्तव्यौ
घस्तव्याः
ಸಂಬೋಧನ
घस्तव्य
घस्तव्यौ
घस्तव्याः
ದ್ವಿತೀಯಾ
घस्तव्यम्
घस्तव्यौ
घस्तव्यान्
ತೃತೀಯಾ
घस्तव्येन
घस्तव्याभ्याम्
घस्तव्यैः
ಚತುರ್ಥೀ
घस्तव्याय
घस्तव्याभ्याम्
घस्तव्येभ्यः
ಪಂಚಮೀ
घस्तव्यात् / घस्तव्याद्
घस्तव्याभ्याम्
घस्तव्येभ्यः
ಷಷ್ಠೀ
घस्तव्यस्य
घस्तव्ययोः
घस्तव्यानाम्
ಸಪ್ತಮೀ
घस्तव्ये
घस्तव्ययोः
घस्तव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घस्तव्यः
घस्तव्यौ
घस्तव्याः
ಸಂಬೋಧನ
घस्तव्य
घस्तव्यौ
घस्तव्याः
ದ್ವಿತೀಯಾ
घस्तव्यम्
घस्तव्यौ
घस्तव्यान्
ತೃತೀಯಾ
घस्तव्येन
घस्तव्याभ्याम्
घस्तव्यैः
ಚತುರ್ಥೀ
घस्तव्याय
घस्तव्याभ्याम्
घस्तव्येभ्यः
ಪಂಚಮೀ
घस्तव्यात् / घस्तव्याद्
घस्तव्याभ्याम्
घस्तव्येभ्यः
ಷಷ್ಠೀ
घस्तव्यस्य
घस्तव्ययोः
घस्तव्यानाम्
ಸಪ್ತಮೀ
घस्तव्ये
घस्तव्ययोः
घस्तव्येषु


ಇತರರು