घस्तव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
घस्तव्यः
घस्तव्यौ
घस्तव्याः
संबोधन
घस्तव्य
घस्तव्यौ
घस्तव्याः
द्वितीया
घस्तव्यम्
घस्तव्यौ
घस्तव्यान्
तृतीया
घस्तव्येन
घस्तव्याभ्याम्
घस्तव्यैः
चतुर्थी
घस्तव्याय
घस्तव्याभ्याम्
घस्तव्येभ्यः
पंचमी
घस्तव्यात् / घस्तव्याद्
घस्तव्याभ्याम्
घस्तव्येभ्यः
षष्ठी
घस्तव्यस्य
घस्तव्ययोः
घस्तव्यानाम्
सप्तमी
घस्तव्ये
घस्तव्ययोः
घस्तव्येषु
 
एक
द्वि
अनेक
प्रथमा
घस्तव्यः
घस्तव्यौ
घस्तव्याः
सम्बोधन
घस्तव्य
घस्तव्यौ
घस्तव्याः
द्वितीया
घस्तव्यम्
घस्तव्यौ
घस्तव्यान्
तृतीया
घस्तव्येन
घस्तव्याभ्याम्
घस्तव्यैः
चतुर्थी
घस्तव्याय
घस्तव्याभ्याम्
घस्तव्येभ्यः
पञ्चमी
घस्तव्यात् / घस्तव्याद्
घस्तव्याभ्याम्
घस्तव्येभ्यः
षष्ठी
घस्तव्यस्य
घस्तव्ययोः
घस्तव्यानाम्
सप्तमी
घस्तव्ये
घस्तव्ययोः
घस्तव्येषु


इतर