घर्षणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घर्षणीयः
घर्षणीयौ
घर्षणीयाः
ಸಂಬೋಧನ
घर्षणीय
घर्षणीयौ
घर्षणीयाः
ದ್ವಿತೀಯಾ
घर्षणीयम्
घर्षणीयौ
घर्षणीयान्
ತೃತೀಯಾ
घर्षणीयेन
घर्षणीयाभ्याम्
घर्षणीयैः
ಚತುರ್ಥೀ
घर्षणीयाय
घर्षणीयाभ्याम्
घर्षणीयेभ्यः
ಪಂಚಮೀ
घर्षणीयात् / घर्षणीयाद्
घर्षणीयाभ्याम्
घर्षणीयेभ्यः
ಷಷ್ಠೀ
घर्षणीयस्य
घर्षणीययोः
घर्षणीयानाम्
ಸಪ್ತಮೀ
घर्षणीये
घर्षणीययोः
घर्षणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घर्षणीयः
घर्षणीयौ
घर्षणीयाः
ಸಂಬೋಧನ
घर्षणीय
घर्षणीयौ
घर्षणीयाः
ದ್ವಿತೀಯಾ
घर्षणीयम्
घर्षणीयौ
घर्षणीयान्
ತೃತೀಯಾ
घर्षणीयेन
घर्षणीयाभ्याम्
घर्षणीयैः
ಚತುರ್ಥೀ
घर्षणीयाय
घर्षणीयाभ्याम्
घर्षणीयेभ्यः
ಪಂಚಮೀ
घर्षणीयात् / घर्षणीयाद्
घर्षणीयाभ्याम्
घर्षणीयेभ्यः
ಷಷ್ಠೀ
घर्षणीयस्य
घर्षणीययोः
घर्षणीयानाम्
ಸಪ್ತಮೀ
घर्षणीये
घर्षणीययोः
घर्षणीयेषु


ಇತರರು