घर्णक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घर्णकः
घर्णकौ
घर्णकाः
ಸಂಬೋಧನ
घर्णक
घर्णकौ
घर्णकाः
ದ್ವಿತೀಯಾ
घर्णकम्
घर्णकौ
घर्णकान्
ತೃತೀಯಾ
घर्णकेन
घर्णकाभ्याम्
घर्णकैः
ಚತುರ್ಥೀ
घर्णकाय
घर्णकाभ्याम्
घर्णकेभ्यः
ಪಂಚಮೀ
घर्णकात् / घर्णकाद्
घर्णकाभ्याम्
घर्णकेभ्यः
ಷಷ್ಠೀ
घर्णकस्य
घर्णकयोः
घर्णकानाम्
ಸಪ್ತಮೀ
घर्णके
घर्णकयोः
घर्णकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घर्णकः
घर्णकौ
घर्णकाः
ಸಂಬೋಧನ
घर्णक
घर्णकौ
घर्णकाः
ದ್ವಿತೀಯಾ
घर्णकम्
घर्णकौ
घर्णकान्
ತೃತೀಯಾ
घर्णकेन
घर्णकाभ्याम्
घर्णकैः
ಚತುರ್ಥೀ
घर्णकाय
घर्णकाभ्याम्
घर्णकेभ्यः
ಪಂಚಮೀ
घर्णकात् / घर्णकाद्
घर्णकाभ्याम्
घर्णकेभ्यः
ಷಷ್ಠೀ
घर्णकस्य
घर्णकयोः
घर्णकानाम्
ಸಪ್ತಮೀ
घर्णके
घर्णकयोः
घर्णकेषु


ಇತರರು