घण्टितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
घण्टितव्यः
घण्टितव्यौ
घण्टितव्याः
संबोधन
घण्टितव्य
घण्टितव्यौ
घण्टितव्याः
द्वितीया
घण्टितव्यम्
घण्टितव्यौ
घण्टितव्यान्
तृतीया
घण्टितव्येन
घण्टितव्याभ्याम्
घण्टितव्यैः
चतुर्थी
घण्टितव्याय
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
पंचमी
घण्टितव्यात् / घण्टितव्याद्
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
षष्ठी
घण्टितव्यस्य
घण्टितव्ययोः
घण्टितव्यानाम्
सप्तमी
घण्टितव्ये
घण्टितव्ययोः
घण्टितव्येषु
 
एक
द्वि
अनेक
प्रथमा
घण्टितव्यः
घण्टितव्यौ
घण्टितव्याः
सम्बोधन
घण्टितव्य
घण्टितव्यौ
घण्टितव्याः
द्वितीया
घण्टितव्यम्
घण्टितव्यौ
घण्टितव्यान्
तृतीया
घण्टितव्येन
घण्टितव्याभ्याम्
घण्टितव्यैः
चतुर्थी
घण्टितव्याय
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
पञ्चमी
घण्टितव्यात् / घण्टितव्याद्
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
षष्ठी
घण्टितव्यस्य
घण्टितव्ययोः
घण्टितव्यानाम्
सप्तमी
घण्टितव्ये
घण्टितव्ययोः
घण्टितव्येषु


इतर