घट्टितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घट्टितव्यः
घट्टितव्यौ
घट्टितव्याः
ಸಂಬೋಧನ
घट्टितव्य
घट्टितव्यौ
घट्टितव्याः
ದ್ವಿತೀಯಾ
घट्टितव्यम्
घट्टितव्यौ
घट्टितव्यान्
ತೃತೀಯಾ
घट्टितव्येन
घट्टितव्याभ्याम्
घट्टितव्यैः
ಚತುರ್ಥೀ
घट्टितव्याय
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
ಪಂಚಮೀ
घट्टितव्यात् / घट्टितव्याद्
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
ಷಷ್ಠೀ
घट्टितव्यस्य
घट्टितव्ययोः
घट्टितव्यानाम्
ಸಪ್ತಮೀ
घट्टितव्ये
घट्टितव्ययोः
घट्टितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घट्टितव्यः
घट्टितव्यौ
घट्टितव्याः
ಸಂಬೋಧನ
घट्टितव्य
घट्टितव्यौ
घट्टितव्याः
ದ್ವಿತೀಯಾ
घट्टितव्यम्
घट्टितव्यौ
घट्टितव्यान्
ತೃತೀಯಾ
घट्टितव्येन
घट्टितव्याभ्याम्
घट्टितव्यैः
ಚತುರ್ಥೀ
घट्टितव्याय
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
ಪಂಚಮೀ
घट्टितव्यात् / घट्टितव्याद्
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
ಷಷ್ಠೀ
घट्टितव्यस्य
घट्टितव्ययोः
घट्टितव्यानाम्
ಸಪ್ತಮೀ
घट्टितव्ये
घट्टितव्ययोः
घट्टितव्येषु


ಇತರರು