घट्टमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घट्टमानः
घट्टमानौ
घट्टमानाः
ಸಂಬೋಧನ
घट्टमान
घट्टमानौ
घट्टमानाः
ದ್ವಿತೀಯಾ
घट्टमानम्
घट्टमानौ
घट्टमानान्
ತೃತೀಯಾ
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
ಚತುರ್ಥೀ
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
ಪಂಚಮೀ
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
ಷಷ್ಠೀ
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
ಸಪ್ತಮೀ
घट्टमाने
घट्टमानयोः
घट्टमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घट्टमानः
घट्टमानौ
घट्टमानाः
ಸಂಬೋಧನ
घट्टमान
घट्टमानौ
घट्टमानाः
ದ್ವಿತೀಯಾ
घट्टमानम्
घट्टमानौ
घट्टमानान्
ತೃತೀಯಾ
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
ಚತುರ್ಥೀ
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
ಪಂಚಮೀ
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
ಷಷ್ಠೀ
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
ಸಪ್ತಮೀ
घट्टमाने
घट्टमानयोः
घट्टमानेषु


ಇತರರು