घटितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घटितव्यः
घटितव्यौ
घटितव्याः
ಸಂಬೋಧನ
घटितव्य
घटितव्यौ
घटितव्याः
ದ್ವಿತೀಯಾ
घटितव्यम्
घटितव्यौ
घटितव्यान्
ತೃತೀಯಾ
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
ಚತುರ್ಥೀ
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
ಪಂಚಮೀ
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
ಷಷ್ಠೀ
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
ಸಪ್ತಮೀ
घटितव्ये
घटितव्ययोः
घटितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घटितव्यः
घटितव्यौ
घटितव्याः
ಸಂಬೋಧನ
घटितव्य
घटितव्यौ
घटितव्याः
ದ್ವಿತೀಯಾ
घटितव्यम्
घटितव्यौ
घटितव्यान्
ತೃತೀಯಾ
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
ಚತುರ್ಥೀ
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
ಪಂಚಮೀ
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
ಷಷ್ಠೀ
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
ಸಪ್ತಮೀ
घटितव्ये
घटितव्ययोः
घटितव्येषु


ಇತರರು