घटितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
घटितव्यः
घटितव्यौ
घटितव्याः
संबोधन
घटितव्य
घटितव्यौ
घटितव्याः
द्वितीया
घटितव्यम्
घटितव्यौ
घटितव्यान्
तृतीया
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
चतुर्थी
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
पंचमी
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
षष्ठी
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
सप्तमी
घटितव्ये
घटितव्ययोः
घटितव्येषु
 
एक
द्वि
अनेक
प्रथमा
घटितव्यः
घटितव्यौ
घटितव्याः
सम्बोधन
घटितव्य
घटितव्यौ
घटितव्याः
द्वितीया
घटितव्यम्
घटितव्यौ
घटितव्यान्
तृतीया
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
चतुर्थी
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
पञ्चमी
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
षष्ठी
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
सप्तमी
घटितव्ये
घटितव्ययोः
घटितव्येषु


इतर