घघित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घघितः
घघितौ
घघिताः
ಸಂಬೋಧನ
घघित
घघितौ
घघिताः
ದ್ವಿತೀಯಾ
घघितम्
घघितौ
घघितान्
ತೃತೀಯಾ
घघितेन
घघिताभ्याम्
घघितैः
ಚತುರ್ಥೀ
घघिताय
घघिताभ्याम्
घघितेभ्यः
ಪಂಚಮೀ
घघितात् / घघिताद्
घघिताभ्याम्
घघितेभ्यः
ಷಷ್ಠೀ
घघितस्य
घघितयोः
घघितानाम्
ಸಪ್ತಮೀ
घघिते
घघितयोः
घघितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घघितः
घघितौ
घघिताः
ಸಂಬೋಧನ
घघित
घघितौ
घघिताः
ದ್ವಿತೀಯಾ
घघितम्
घघितौ
घघितान्
ತೃತೀಯಾ
घघितेन
घघिताभ्याम्
घघितैः
ಚತುರ್ಥೀ
घघिताय
घघिताभ्याम्
घघितेभ्यः
ಪಂಚಮೀ
घघितात् / घघिताद्
घघिताभ्याम्
घघितेभ्यः
ಷಷ್ಠೀ
घघितस्य
घघितयोः
घघितानाम्
ಸಪ್ತಮೀ
घघिते
घघितयोः
घघितेषु


ಇತರರು