घघित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
घघितः
घघितौ
घघिताः
संबोधन
घघित
घघितौ
घघिताः
द्वितीया
घघितम्
घघितौ
घघितान्
तृतीया
घघितेन
घघिताभ्याम्
घघितैः
चतुर्थी
घघिताय
घघिताभ्याम्
घघितेभ्यः
पंचमी
घघितात् / घघिताद्
घघिताभ्याम्
घघितेभ्यः
षष्ठी
घघितस्य
घघितयोः
घघितानाम्
सप्तमी
घघिते
घघितयोः
घघितेषु
 
एक
द्वि
अनेक
प्रथमा
घघितः
घघितौ
घघिताः
सम्बोधन
घघित
घघितौ
घघिताः
द्वितीया
घघितम्
घघितौ
घघितान्
तृतीया
घघितेन
घघिताभ्याम्
घघितैः
चतुर्थी
घघिताय
घघिताभ्याम्
घघितेभ्यः
पञ्चमी
घघितात् / घघिताद्
घघिताभ्याम्
घघितेभ्यः
षष्ठी
घघितस्य
घघितयोः
घघितानाम्
सप्तमी
घघिते
घघितयोः
घघितेषु


इतर