घघनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घघनीयः
घघनीयौ
घघनीयाः
ಸಂಬೋಧನ
घघनीय
घघनीयौ
घघनीयाः
ದ್ವಿತೀಯಾ
घघनीयम्
घघनीयौ
घघनीयान्
ತೃತೀಯಾ
घघनीयेन
घघनीयाभ्याम्
घघनीयैः
ಚತುರ್ಥೀ
घघनीयाय
घघनीयाभ्याम्
घघनीयेभ्यः
ಪಂಚಮೀ
घघनीयात् / घघनीयाद्
घघनीयाभ्याम्
घघनीयेभ्यः
ಷಷ್ಠೀ
घघनीयस्य
घघनीययोः
घघनीयानाम्
ಸಪ್ತಮೀ
घघनीये
घघनीययोः
घघनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घघनीयः
घघनीयौ
घघनीयाः
ಸಂಬೋಧನ
घघनीय
घघनीयौ
घघनीयाः
ದ್ವಿತೀಯಾ
घघनीयम्
घघनीयौ
घघनीयान्
ತೃತೀಯಾ
घघनीयेन
घघनीयाभ्याम्
घघनीयैः
ಚತುರ್ಥೀ
घघनीयाय
घघनीयाभ्याम्
घघनीयेभ्यः
ಪಂಚಮೀ
घघनीयात् / घघनीयाद्
घघनीयाभ्याम्
घघनीयेभ्यः
ಷಷ್ಠೀ
घघनीयस्य
घघनीययोः
घघनीयानाम्
ಸಪ್ತಮೀ
घघनीये
घघनीययोः
घघनीयेषु


ಇತರರು