घग्घितृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
घग्घिता
घग्घितारौ
घग्घितारः
ಸಂಬೋಧನ
घग्घितः
घग्घितारौ
घग्घितारः
ದ್ವಿತೀಯಾ
घग्घितारम्
घग्घितारौ
घग्घितॄन्
ತೃತೀಯಾ
घग्घित्रा
घग्घितृभ्याम्
घग्घितृभिः
ಚತುರ್ಥೀ
घग्घित्रे
घग्घितृभ्याम्
घग्घितृभ्यः
ಪಂಚಮೀ
घग्घितुः
घग्घितृभ्याम्
घग्घितृभ्यः
ಷಷ್ಠೀ
घग्घितुः
घग्घित्रोः
घग्घितॄणाम्
ಸಪ್ತಮೀ
घग्घितरि
घग्घित्रोः
घग्घितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
घग्घिता
घग्घितारौ
घग्घितारः
ಸಂಬೋಧನ
घग्घितः
घग्घितारौ
घग्घितारः
ದ್ವಿತೀಯಾ
घग्घितारम्
घग्घितारौ
घग्घितॄन्
ತೃತೀಯಾ
घग्घित्रा
घग्घितृभ्याम्
घग्घितृभिः
ಚತುರ್ಥೀ
घग्घित्रे
घग्घितृभ्याम्
घग्घितृभ्यः
ಪಂಚಮೀ
घग्घितुः
घग्घितृभ्याम्
घग्घितृभ्यः
ಷಷ್ಠೀ
घग्घितुः
घग्घित्रोः
घग्घितॄणाम्
ಸಪ್ತಮೀ
घग्घितरि
घग्घित्रोः
घग्घितृषु


ಇತರರು