घग्घितृ विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
घग्घिता
घग्घितारौ
घग्घितारः
संबोधन
घग्घितः
घग्घितारौ
घग्घितारः
द्वितीया
घग्घितारम्
घग्घितारौ
घग्घितॄन्
तृतीया
घग्घित्रा
घग्घितृभ्याम्
घग्घितृभिः
चतुर्थी
घग्घित्रे
घग्घितृभ्याम्
घग्घितृभ्यः
पंचमी
घग्घितुः
घग्घितृभ्याम्
घग्घितृभ्यः
षष्ठी
घग्घितुः
घग्घित्रोः
घग्घितॄणाम्
सप्तमी
घग्घितरि
घग्घित्रोः
घग्घितृषु
 
एक
द्वि
अनेक
प्रथमा
घग्घिता
घग्घितारौ
घग्घितारः
सम्बोधन
घग्घितः
घग्घितारौ
घग्घितारः
द्वितीया
घग्घितारम्
घग्घितारौ
घग्घितॄन्
तृतीया
घग्घित्रा
घग्घितृभ्याम्
घग्घितृभिः
चतुर्थी
घग्घित्रे
घग्घितृभ्याम्
घग्घितृभ्यः
पञ्चमी
घग्घितुः
घग्घितृभ्याम्
घग्घितृभ्यः
षष्ठी
घग्घितुः
घग्घित्रोः
घग्घितॄणाम्
सप्तमी
घग्घितरि
घग्घित्रोः
घग्घितृषु


इतर