घग्घितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
घग्घितव्यः
घग्घितव्यौ
घग्घितव्याः
ସମ୍ବୋଧନ
घग्घितव्य
घग्घितव्यौ
घग्घितव्याः
ଦ୍ୱିତୀୟା
घग्घितव्यम्
घग्घितव्यौ
घग्घितव्यान्
ତୃତୀୟା
घग्घितव्येन
घग्घितव्याभ्याम्
घग्घितव्यैः
ଚତୁର୍ଥୀ
घग्घितव्याय
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
ପଞ୍ଚମୀ
घग्घितव्यात् / घग्घितव्याद्
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
ଷଷ୍ଠୀ
घग्घितव्यस्य
घग्घितव्ययोः
घग्घितव्यानाम्
ସପ୍ତମୀ
घग्घितव्ये
घग्घितव्ययोः
घग्घितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
घग्घितव्यः
घग्घितव्यौ
घग्घितव्याः
ସମ୍ବୋଧନ
घग्घितव्य
घग्घितव्यौ
घग्घितव्याः
ଦ୍ୱିତୀୟା
घग्घितव्यम्
घग्घितव्यौ
घग्घितव्यान्
ତୃତୀୟା
घग्घितव्येन
घग्घितव्याभ्याम्
घग्घितव्यैः
ଚତୁର୍ଥୀ
घग्घितव्याय
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
ପଞ୍ଚମୀ
घग्घितव्यात् / घग्घितव्याद्
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
ଷଷ୍ଠୀ
घग्घितव्यस्य
घग्घितव्ययोः
घग्घितव्यानाम्
ସପ୍ତମୀ
घग्घितव्ये
घग्घितव्ययोः
घग्घितव्येषु


ଅନ୍ୟ