ग्लुक्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ग्लुक्तः
ग्लुक्तौ
ग्लुक्ताः
ಸಂಬೋಧನ
ग्लुक्त
ग्लुक्तौ
ग्लुक्ताः
ದ್ವಿತೀಯಾ
ग्लुक्तम्
ग्लुक्तौ
ग्लुक्तान्
ತೃತೀಯಾ
ग्लुक्तेन
ग्लुक्ताभ्याम्
ग्लुक्तैः
ಚತುರ್ಥೀ
ग्लुक्ताय
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
ಪಂಚಮೀ
ग्लुक्तात् / ग्लुक्ताद्
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
ಷಷ್ಠೀ
ग्लुक्तस्य
ग्लुक्तयोः
ग्लुक्तानाम्
ಸಪ್ತಮೀ
ग्लुक्ते
ग्लुक्तयोः
ग्लुक्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ग्लुक्तः
ग्लुक्तौ
ग्लुक्ताः
ಸಂಬೋಧನ
ग्लुक्त
ग्लुक्तौ
ग्लुक्ताः
ದ್ವಿತೀಯಾ
ग्लुक्तम्
ग्लुक्तौ
ग्लुक्तान्
ತೃತೀಯಾ
ग्लुक्तेन
ग्लुक्ताभ्याम्
ग्लुक्तैः
ಚತುರ್ಥೀ
ग्लुक्ताय
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
ಪಂಚಮೀ
ग्लुक्तात् / ग्लुक्ताद्
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
ಷಷ್ಠೀ
ग्लुक्तस्य
ग्लुक्तयोः
ग्लुक्तानाम्
ಸಪ್ತಮೀ
ग्लुक्ते
ग्लुक्तयोः
ग्लुक्तेषु


ಇತರರು