ग्लुक्त विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ग्लुक्तः
ग्लुक्तौ
ग्लुक्ताः
संबोधन
ग्लुक्त
ग्लुक्तौ
ग्लुक्ताः
द्वितीया
ग्लुक्तम्
ग्लुक्तौ
ग्लुक्तान्
तृतीया
ग्लुक्तेन
ग्लुक्ताभ्याम्
ग्लुक्तैः
चतुर्थी
ग्लुक्ताय
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
पंचमी
ग्लुक्तात् / ग्लुक्ताद्
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
षष्ठी
ग्लुक्तस्य
ग्लुक्तयोः
ग्लुक्तानाम्
सप्तमी
ग्लुक्ते
ग्लुक्तयोः
ग्लुक्तेषु
 
एक
द्वि
अनेक
प्रथमा
ग्लुक्तः
ग्लुक्तौ
ग्लुक्ताः
सम्बोधन
ग्लुक्त
ग्लुक्तौ
ग्लुक्ताः
द्वितीया
ग्लुक्तम्
ग्लुक्तौ
ग्लुक्तान्
तृतीया
ग्लुक्तेन
ग्लुक्ताभ्याम्
ग्लुक्तैः
चतुर्थी
ग्लुक्ताय
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
पञ्चमी
ग्लुक्तात् / ग्लुक्ताद्
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
षष्ठी
ग्लुक्तस्य
ग्लुक्तयोः
ग्लुक्तानाम्
सप्तमी
ग्लुक्ते
ग्लुक्तयोः
ग्लुक्तेषु


इतर