ग्रामणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ग्रामणीयः
ग्रामणीयौ
ग्रामणीयाः
ಸಂಬೋಧನ
ग्रामणीय
ग्रामणीयौ
ग्रामणीयाः
ದ್ವಿತೀಯಾ
ग्रामणीयम्
ग्रामणीयौ
ग्रामणीयान्
ತೃತೀಯಾ
ग्रामणीयेन
ग्रामणीयाभ्याम्
ग्रामणीयैः
ಚತುರ್ಥೀ
ग्रामणीयाय
ग्रामणीयाभ्याम्
ग्रामणीयेभ्यः
ಪಂಚಮೀ
ग्रामणीयात् / ग्रामणीयाद्
ग्रामणीयाभ्याम्
ग्रामणीयेभ्यः
ಷಷ್ಠೀ
ग्रामणीयस्य
ग्रामणीययोः
ग्रामणीयानाम्
ಸಪ್ತಮೀ
ग्रामणीये
ग्रामणीययोः
ग्रामणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ग्रामणीयः
ग्रामणीयौ
ग्रामणीयाः
ಸಂಬೋಧನ
ग्रामणीय
ग्रामणीयौ
ग्रामणीयाः
ದ್ವಿತೀಯಾ
ग्रामणीयम्
ग्रामणीयौ
ग्रामणीयान्
ತೃತೀಯಾ
ग्रामणीयेन
ग्रामणीयाभ्याम्
ग्रामणीयैः
ಚತುರ್ಥೀ
ग्रामणीयाय
ग्रामणीयाभ्याम्
ग्रामणीयेभ्यः
ಪಂಚಮೀ
ग्रामणीयात् / ग्रामणीयाद्
ग्रामणीयाभ्याम्
ग्रामणीयेभ्यः
ಷಷ್ಠೀ
ग्रामणीयस्य
ग्रामणीययोः
ग्रामणीयानाम्
ಸಪ್ತಮೀ
ग्रामणीये
ग्रामणीययोः
ग्रामणीयेषु


ಇತರರು