ग्राम ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ग्रामम्
ग्रामे
ग्रामाणि
ಸಂಬೋಧನ
ग्राम
ग्रामे
ग्रामाणि
ದ್ವಿತೀಯಾ
ग्रामम्
ग्रामे
ग्रामाणि
ತೃತೀಯಾ
ग्रामेण
ग्रामाभ्याम्
ग्रामैः
ಚತುರ್ಥೀ
ग्रामाय
ग्रामाभ्याम्
ग्रामेभ्यः
ಪಂಚಮೀ
ग्रामात् / ग्रामाद्
ग्रामाभ्याम्
ग्रामेभ्यः
ಷಷ್ಠೀ
ग्रामस्य
ग्रामयोः
ग्रामाणाम्
ಸಪ್ತಮೀ
ग्रामे
ग्रामयोः
ग्रामेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ग्रामम्
ग्रामे
ग्रामाणि
ಸಂಬೋಧನ
ग्राम
ग्रामे
ग्रामाणि
ದ್ವಿತೀಯಾ
ग्रामम्
ग्रामे
ग्रामाणि
ತೃತೀಯಾ
ग्रामेण
ग्रामाभ्याम्
ग्रामैः
ಚತುರ್ಥೀ
ग्रामाय
ग्रामाभ्याम्
ग्रामेभ्यः
ಪಂಚಮೀ
ग्रामात् / ग्रामाद्
ग्रामाभ्याम्
ग्रामेभ्यः
ಷಷ್ಠೀ
ग्रामस्य
ग्रामयोः
ग्रामाणाम्
ಸಪ್ತಮೀ
ग्रामे
ग्रामयोः
ग्रामेषु


ಇತರರು